Declension table of ?kaḍḍamāna

Deva

NeuterSingularDualPlural
Nominativekaḍḍamānam kaḍḍamāne kaḍḍamānāni
Vocativekaḍḍamāna kaḍḍamāne kaḍḍamānāni
Accusativekaḍḍamānam kaḍḍamāne kaḍḍamānāni
Instrumentalkaḍḍamānena kaḍḍamānābhyām kaḍḍamānaiḥ
Dativekaḍḍamānāya kaḍḍamānābhyām kaḍḍamānebhyaḥ
Ablativekaḍḍamānāt kaḍḍamānābhyām kaḍḍamānebhyaḥ
Genitivekaḍḍamānasya kaḍḍamānayoḥ kaḍḍamānānām
Locativekaḍḍamāne kaḍḍamānayoḥ kaḍḍamāneṣu

Compound kaḍḍamāna -

Adverb -kaḍḍamānam -kaḍḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria