Declension table of ?kaḍḍiṣyat

Deva

MasculineSingularDualPlural
Nominativekaḍḍiṣyan kaḍḍiṣyantau kaḍḍiṣyantaḥ
Vocativekaḍḍiṣyan kaḍḍiṣyantau kaḍḍiṣyantaḥ
Accusativekaḍḍiṣyantam kaḍḍiṣyantau kaḍḍiṣyataḥ
Instrumentalkaḍḍiṣyatā kaḍḍiṣyadbhyām kaḍḍiṣyadbhiḥ
Dativekaḍḍiṣyate kaḍḍiṣyadbhyām kaḍḍiṣyadbhyaḥ
Ablativekaḍḍiṣyataḥ kaḍḍiṣyadbhyām kaḍḍiṣyadbhyaḥ
Genitivekaḍḍiṣyataḥ kaḍḍiṣyatoḥ kaḍḍiṣyatām
Locativekaḍḍiṣyati kaḍḍiṣyatoḥ kaḍḍiṣyatsu

Compound kaḍḍiṣyat -

Adverb -kaḍḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria