Declension table of ?kaḍḍita

Deva

MasculineSingularDualPlural
Nominativekaḍḍitaḥ kaḍḍitau kaḍḍitāḥ
Vocativekaḍḍita kaḍḍitau kaḍḍitāḥ
Accusativekaḍḍitam kaḍḍitau kaḍḍitān
Instrumentalkaḍḍitena kaḍḍitābhyām kaḍḍitaiḥ kaḍḍitebhiḥ
Dativekaḍḍitāya kaḍḍitābhyām kaḍḍitebhyaḥ
Ablativekaḍḍitāt kaḍḍitābhyām kaḍḍitebhyaḥ
Genitivekaḍḍitasya kaḍḍitayoḥ kaḍḍitānām
Locativekaḍḍite kaḍḍitayoḥ kaḍḍiteṣu

Compound kaḍḍita -

Adverb -kaḍḍitam -kaḍḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria