Conjugation tables of ?kṣamp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣampāmi kṣampāvaḥ kṣampāmaḥ
Secondkṣampasi kṣampathaḥ kṣampatha
Thirdkṣampati kṣampataḥ kṣampanti


MiddleSingularDualPlural
Firstkṣampe kṣampāvahe kṣampāmahe
Secondkṣampase kṣampethe kṣampadhve
Thirdkṣampate kṣampete kṣampante


PassiveSingularDualPlural
Firstkṣampye kṣampyāvahe kṣampyāmahe
Secondkṣampyase kṣampyethe kṣampyadhve
Thirdkṣampyate kṣampyete kṣampyante


Imperfect

ActiveSingularDualPlural
Firstakṣampam akṣampāva akṣampāma
Secondakṣampaḥ akṣampatam akṣampata
Thirdakṣampat akṣampatām akṣampan


MiddleSingularDualPlural
Firstakṣampe akṣampāvahi akṣampāmahi
Secondakṣampathāḥ akṣampethām akṣampadhvam
Thirdakṣampata akṣampetām akṣampanta


PassiveSingularDualPlural
Firstakṣampye akṣampyāvahi akṣampyāmahi
Secondakṣampyathāḥ akṣampyethām akṣampyadhvam
Thirdakṣampyata akṣampyetām akṣampyanta


Optative

ActiveSingularDualPlural
Firstkṣampeyam kṣampeva kṣampema
Secondkṣampeḥ kṣampetam kṣampeta
Thirdkṣampet kṣampetām kṣampeyuḥ


MiddleSingularDualPlural
Firstkṣampeya kṣampevahi kṣampemahi
Secondkṣampethāḥ kṣampeyāthām kṣampedhvam
Thirdkṣampeta kṣampeyātām kṣamperan


PassiveSingularDualPlural
Firstkṣampyeya kṣampyevahi kṣampyemahi
Secondkṣampyethāḥ kṣampyeyāthām kṣampyedhvam
Thirdkṣampyeta kṣampyeyātām kṣampyeran


Imperative

ActiveSingularDualPlural
Firstkṣampāṇi kṣampāva kṣampāma
Secondkṣampa kṣampatam kṣampata
Thirdkṣampatu kṣampatām kṣampantu


MiddleSingularDualPlural
Firstkṣampai kṣampāvahai kṣampāmahai
Secondkṣampasva kṣampethām kṣampadhvam
Thirdkṣampatām kṣampetām kṣampantām


PassiveSingularDualPlural
Firstkṣampyai kṣampyāvahai kṣampyāmahai
Secondkṣampyasva kṣampyethām kṣampyadhvam
Thirdkṣampyatām kṣampyetām kṣampyantām


Future

ActiveSingularDualPlural
Firstkṣampiṣyāmi kṣampiṣyāvaḥ kṣampiṣyāmaḥ
Secondkṣampiṣyasi kṣampiṣyathaḥ kṣampiṣyatha
Thirdkṣampiṣyati kṣampiṣyataḥ kṣampiṣyanti


MiddleSingularDualPlural
Firstkṣampiṣye kṣampiṣyāvahe kṣampiṣyāmahe
Secondkṣampiṣyase kṣampiṣyethe kṣampiṣyadhve
Thirdkṣampiṣyate kṣampiṣyete kṣampiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣampitāsmi kṣampitāsvaḥ kṣampitāsmaḥ
Secondkṣampitāsi kṣampitāsthaḥ kṣampitāstha
Thirdkṣampitā kṣampitārau kṣampitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣampa cakṣampiva cakṣampima
Secondcakṣampitha cakṣampathuḥ cakṣampa
Thirdcakṣampa cakṣampatuḥ cakṣampuḥ


MiddleSingularDualPlural
Firstcakṣampe cakṣampivahe cakṣampimahe
Secondcakṣampiṣe cakṣampāthe cakṣampidhve
Thirdcakṣampe cakṣampāte cakṣampire


Benedictive

ActiveSingularDualPlural
Firstkṣampyāsam kṣampyāsva kṣampyāsma
Secondkṣampyāḥ kṣampyāstam kṣampyāsta
Thirdkṣampyāt kṣampyāstām kṣampyāsuḥ

Participles

Past Passive Participle
kṣampita m. n. kṣampitā f.

Past Active Participle
kṣampitavat m. n. kṣampitavatī f.

Present Active Participle
kṣampat m. n. kṣampantī f.

Present Middle Participle
kṣampamāṇa m. n. kṣampamāṇā f.

Present Passive Participle
kṣampyamāṇa m. n. kṣampyamāṇā f.

Future Active Participle
kṣampiṣyat m. n. kṣampiṣyantī f.

Future Middle Participle
kṣampiṣyamāṇa m. n. kṣampiṣyamāṇā f.

Future Passive Participle
kṣampitavya m. n. kṣampitavyā f.

Future Passive Participle
kṣampya m. n. kṣampyā f.

Future Passive Participle
kṣampaṇīya m. n. kṣampaṇīyā f.

Perfect Active Participle
cakṣampvas m. n. cakṣampuṣī f.

Perfect Middle Participle
cakṣampāṇa m. n. cakṣampāṇā f.

Indeclinable forms

Infinitive
kṣampitum

Absolutive
kṣampitvā

Absolutive
-kṣampya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria