Declension table of ?kṣampiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣampiṣyan kṣampiṣyantau kṣampiṣyantaḥ
Vocativekṣampiṣyan kṣampiṣyantau kṣampiṣyantaḥ
Accusativekṣampiṣyantam kṣampiṣyantau kṣampiṣyataḥ
Instrumentalkṣampiṣyatā kṣampiṣyadbhyām kṣampiṣyadbhiḥ
Dativekṣampiṣyate kṣampiṣyadbhyām kṣampiṣyadbhyaḥ
Ablativekṣampiṣyataḥ kṣampiṣyadbhyām kṣampiṣyadbhyaḥ
Genitivekṣampiṣyataḥ kṣampiṣyatoḥ kṣampiṣyatām
Locativekṣampiṣyati kṣampiṣyatoḥ kṣampiṣyatsu

Compound kṣampiṣyat -

Adverb -kṣampiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria