Declension table of ?kṣampiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampiṣyan | kṣampiṣyantau | kṣampiṣyantaḥ |
Vocative | kṣampiṣyan | kṣampiṣyantau | kṣampiṣyantaḥ |
Accusative | kṣampiṣyantam | kṣampiṣyantau | kṣampiṣyataḥ |
Instrumental | kṣampiṣyatā | kṣampiṣyadbhyām | kṣampiṣyadbhiḥ |
Dative | kṣampiṣyate | kṣampiṣyadbhyām | kṣampiṣyadbhyaḥ |
Ablative | kṣampiṣyataḥ | kṣampiṣyadbhyām | kṣampiṣyadbhyaḥ |
Genitive | kṣampiṣyataḥ | kṣampiṣyatoḥ | kṣampiṣyatām |
Locative | kṣampiṣyati | kṣampiṣyatoḥ | kṣampiṣyatsu |