तिङन्तावली ?क्षम्प्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षम्पति
क्षम्पतः
क्षम्पन्ति
मध्यम
क्षम्पसि
क्षम्पथः
क्षम्पथ
उत्तम
क्षम्पामि
क्षम्पावः
क्षम्पामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षम्पते
क्षम्पेते
क्षम्पन्ते
मध्यम
क्षम्पसे
क्षम्पेथे
क्षम्पध्वे
उत्तम
क्षम्पे
क्षम्पावहे
क्षम्पामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्षम्प्यते
क्षम्प्येते
क्षम्प्यन्ते
मध्यम
क्षम्प्यसे
क्षम्प्येथे
क्षम्प्यध्वे
उत्तम
क्षम्प्ये
क्षम्प्यावहे
क्षम्प्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्षम्पत्
अक्षम्पताम्
अक्षम्पन्
मध्यम
अक्षम्पः
अक्षम्पतम्
अक्षम्पत
उत्तम
अक्षम्पम्
अक्षम्पाव
अक्षम्पाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्षम्पत
अक्षम्पेताम्
अक्षम्पन्त
मध्यम
अक्षम्पथाः
अक्षम्पेथाम्
अक्षम्पध्वम्
उत्तम
अक्षम्पे
अक्षम्पावहि
अक्षम्पामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्षम्प्यत
अक्षम्प्येताम्
अक्षम्प्यन्त
मध्यम
अक्षम्प्यथाः
अक्षम्प्येथाम्
अक्षम्प्यध्वम्
उत्तम
अक्षम्प्ये
अक्षम्प्यावहि
अक्षम्प्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षम्पेत्
क्षम्पेताम्
क्षम्पेयुः
मध्यम
क्षम्पेः
क्षम्पेतम्
क्षम्पेत
उत्तम
क्षम्पेयम्
क्षम्पेव
क्षम्पेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षम्पेत
क्षम्पेयाताम्
क्षम्पेरन्
मध्यम
क्षम्पेथाः
क्षम्पेयाथाम्
क्षम्पेध्वम्
उत्तम
क्षम्पेय
क्षम्पेवहि
क्षम्पेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्षम्प्येत
क्षम्प्येयाताम्
क्षम्प्येरन्
मध्यम
क्षम्प्येथाः
क्षम्प्येयाथाम्
क्षम्प्येध्वम्
उत्तम
क्षम्प्येय
क्षम्प्येवहि
क्षम्प्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षम्पतु
क्षम्पताम्
क्षम्पन्तु
मध्यम
क्षम्प
क्षम्पतम्
क्षम्पत
उत्तम
क्षम्पाणि
क्षम्पाव
क्षम्पाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षम्पताम्
क्षम्पेताम्
क्षम्पन्ताम्
मध्यम
क्षम्पस्व
क्षम्पेथाम्
क्षम्पध्वम्
उत्तम
क्षम्पै
क्षम्पावहै
क्षम्पामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्षम्प्यताम्
क्षम्प्येताम्
क्षम्प्यन्ताम्
मध्यम
क्षम्प्यस्व
क्षम्प्येथाम्
क्षम्प्यध्वम्
उत्तम
क्षम्प्यै
क्षम्प्यावहै
क्षम्प्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षम्पिष्यति
क्षम्पिष्यतः
क्षम्पिष्यन्ति
मध्यम
क्षम्पिष्यसि
क्षम्पिष्यथः
क्षम्पिष्यथ
उत्तम
क्षम्पिष्यामि
क्षम्पिष्यावः
क्षम्पिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षम्पिष्यते
क्षम्पिष्येते
क्षम्पिष्यन्ते
मध्यम
क्षम्पिष्यसे
क्षम्पिष्येथे
क्षम्पिष्यध्वे
उत्तम
क्षम्पिष्ये
क्षम्पिष्यावहे
क्षम्पिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षम्पिता
क्षम्पितारौ
क्षम्पितारः
मध्यम
क्षम्पितासि
क्षम्पितास्थः
क्षम्पितास्थ
उत्तम
क्षम्पितास्मि
क्षम्पितास्वः
क्षम्पितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्षम्प
चक्षम्पतुः
चक्षम्पुः
मध्यम
चक्षम्पिथ
चक्षम्पथुः
चक्षम्प
उत्तम
चक्षम्प
चक्षम्पिव
चक्षम्पिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्षम्पे
चक्षम्पाते
चक्षम्पिरे
मध्यम
चक्षम्पिषे
चक्षम्पाथे
चक्षम्पिध्वे
उत्तम
चक्षम्पे
चक्षम्पिवहे
चक्षम्पिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षम्प्यात्
क्षम्प्यास्ताम्
क्षम्प्यासुः
मध्यम
क्षम्प्याः
क्षम्प्यास्तम्
क्षम्प्यास्त
उत्तम
क्षम्प्यासम्
क्षम्प्यास्व
क्षम्प्यास्म
कृदन्त
क्त
क्षम्पित
m.
n.
क्षम्पिता
f.
क्तवतु
क्षम्पितवत्
m.
n.
क्षम्पितवती
f.
शतृ
क्षम्पत्
m.
n.
क्षम्पन्ती
f.
शानच्
क्षम्पमाण
m.
n.
क्षम्पमाणा
f.
शानच् कर्मणि
क्षम्प्यमाण
m.
n.
क्षम्प्यमाणा
f.
लुडादेश पर
क्षम्पिष्यत्
m.
n.
क्षम्पिष्यन्ती
f.
लुडादेश आत्म
क्षम्पिष्यमाण
m.
n.
क्षम्पिष्यमाणा
f.
तव्य
क्षम्पितव्य
m.
n.
क्षम्पितव्या
f.
यत्
क्षम्प्य
m.
n.
क्षम्प्या
f.
अनीयर्
क्षम्पणीय
m.
n.
क्षम्पणीया
f.
लिडादेश पर
चक्षम्प्वस्
m.
n.
चक्षम्पुषी
f.
लिडादेश आत्म
चक्षम्पाण
m.
n.
चक्षम्पाणा
f.
अव्यय
तुमुन्
क्षम्पितुम्
क्त्वा
क्षम्पित्वा
ल्यप्
॰क्षम्प्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025