Declension table of ?kṣampaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣampaṇīyaḥ kṣampaṇīyau kṣampaṇīyāḥ
Vocativekṣampaṇīya kṣampaṇīyau kṣampaṇīyāḥ
Accusativekṣampaṇīyam kṣampaṇīyau kṣampaṇīyān
Instrumentalkṣampaṇīyena kṣampaṇīyābhyām kṣampaṇīyaiḥ kṣampaṇīyebhiḥ
Dativekṣampaṇīyāya kṣampaṇīyābhyām kṣampaṇīyebhyaḥ
Ablativekṣampaṇīyāt kṣampaṇīyābhyām kṣampaṇīyebhyaḥ
Genitivekṣampaṇīyasya kṣampaṇīyayoḥ kṣampaṇīyānām
Locativekṣampaṇīye kṣampaṇīyayoḥ kṣampaṇīyeṣu

Compound kṣampaṇīya -

Adverb -kṣampaṇīyam -kṣampaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria