Declension table of ?kṣampaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣampaṇīyam kṣampaṇīye kṣampaṇīyāni
Vocativekṣampaṇīya kṣampaṇīye kṣampaṇīyāni
Accusativekṣampaṇīyam kṣampaṇīye kṣampaṇīyāni
Instrumentalkṣampaṇīyena kṣampaṇīyābhyām kṣampaṇīyaiḥ
Dativekṣampaṇīyāya kṣampaṇīyābhyām kṣampaṇīyebhyaḥ
Ablativekṣampaṇīyāt kṣampaṇīyābhyām kṣampaṇīyebhyaḥ
Genitivekṣampaṇīyasya kṣampaṇīyayoḥ kṣampaṇīyānām
Locativekṣampaṇīye kṣampaṇīyayoḥ kṣampaṇīyeṣu

Compound kṣampaṇīya -

Adverb -kṣampaṇīyam -kṣampaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria