Declension table of ?kṣampamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampamāṇā | kṣampamāṇe | kṣampamāṇāḥ |
Vocative | kṣampamāṇe | kṣampamāṇe | kṣampamāṇāḥ |
Accusative | kṣampamāṇām | kṣampamāṇe | kṣampamāṇāḥ |
Instrumental | kṣampamāṇayā | kṣampamāṇābhyām | kṣampamāṇābhiḥ |
Dative | kṣampamāṇāyai | kṣampamāṇābhyām | kṣampamāṇābhyaḥ |
Ablative | kṣampamāṇāyāḥ | kṣampamāṇābhyām | kṣampamāṇābhyaḥ |
Genitive | kṣampamāṇāyāḥ | kṣampamāṇayoḥ | kṣampamāṇānām |
Locative | kṣampamāṇāyām | kṣampamāṇayoḥ | kṣampamāṇāsu |