Declension table of ?kṣampita

Deva

MasculineSingularDualPlural
Nominativekṣampitaḥ kṣampitau kṣampitāḥ
Vocativekṣampita kṣampitau kṣampitāḥ
Accusativekṣampitam kṣampitau kṣampitān
Instrumentalkṣampitena kṣampitābhyām kṣampitaiḥ kṣampitebhiḥ
Dativekṣampitāya kṣampitābhyām kṣampitebhyaḥ
Ablativekṣampitāt kṣampitābhyām kṣampitebhyaḥ
Genitivekṣampitasya kṣampitayoḥ kṣampitānām
Locativekṣampite kṣampitayoḥ kṣampiteṣu

Compound kṣampita -

Adverb -kṣampitam -kṣampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria