Declension table of ?kṣampantī

Deva

FeminineSingularDualPlural
Nominativekṣampantī kṣampantyau kṣampantyaḥ
Vocativekṣampanti kṣampantyau kṣampantyaḥ
Accusativekṣampantīm kṣampantyau kṣampantīḥ
Instrumentalkṣampantyā kṣampantībhyām kṣampantībhiḥ
Dativekṣampantyai kṣampantībhyām kṣampantībhyaḥ
Ablativekṣampantyāḥ kṣampantībhyām kṣampantībhyaḥ
Genitivekṣampantyāḥ kṣampantyoḥ kṣampantīnām
Locativekṣampantyām kṣampantyoḥ kṣampantīṣu

Compound kṣampanti - kṣampantī -

Adverb -kṣampanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria