Declension table of ?kṣampantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampantī | kṣampantyau | kṣampantyaḥ |
Vocative | kṣampanti | kṣampantyau | kṣampantyaḥ |
Accusative | kṣampantīm | kṣampantyau | kṣampantīḥ |
Instrumental | kṣampantyā | kṣampantībhyām | kṣampantībhiḥ |
Dative | kṣampantyai | kṣampantībhyām | kṣampantībhyaḥ |
Ablative | kṣampantyāḥ | kṣampantībhyām | kṣampantībhyaḥ |
Genitive | kṣampantyāḥ | kṣampantyoḥ | kṣampantīnām |
Locative | kṣampantyām | kṣampantyoḥ | kṣampantīṣu |