Declension table of ?kṣampyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣampyamāṇam kṣampyamāṇe kṣampyamāṇāni
Vocativekṣampyamāṇa kṣampyamāṇe kṣampyamāṇāni
Accusativekṣampyamāṇam kṣampyamāṇe kṣampyamāṇāni
Instrumentalkṣampyamāṇena kṣampyamāṇābhyām kṣampyamāṇaiḥ
Dativekṣampyamāṇāya kṣampyamāṇābhyām kṣampyamāṇebhyaḥ
Ablativekṣampyamāṇāt kṣampyamāṇābhyām kṣampyamāṇebhyaḥ
Genitivekṣampyamāṇasya kṣampyamāṇayoḥ kṣampyamāṇānām
Locativekṣampyamāṇe kṣampyamāṇayoḥ kṣampyamāṇeṣu

Compound kṣampyamāṇa -

Adverb -kṣampyamāṇam -kṣampyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria