Declension table of ?kṣampya

Deva

NeuterSingularDualPlural
Nominativekṣampyam kṣampye kṣampyāṇi
Vocativekṣampya kṣampye kṣampyāṇi
Accusativekṣampyam kṣampye kṣampyāṇi
Instrumentalkṣampyeṇa kṣampyābhyām kṣampyaiḥ
Dativekṣampyāya kṣampyābhyām kṣampyebhyaḥ
Ablativekṣampyāt kṣampyābhyām kṣampyebhyaḥ
Genitivekṣampyasya kṣampyayoḥ kṣampyāṇām
Locativekṣampye kṣampyayoḥ kṣampyeṣu

Compound kṣampya -

Adverb -kṣampyam -kṣampyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria