Declension table of ?kṣampitavyā

Deva

FeminineSingularDualPlural
Nominativekṣampitavyā kṣampitavye kṣampitavyāḥ
Vocativekṣampitavye kṣampitavye kṣampitavyāḥ
Accusativekṣampitavyām kṣampitavye kṣampitavyāḥ
Instrumentalkṣampitavyayā kṣampitavyābhyām kṣampitavyābhiḥ
Dativekṣampitavyāyai kṣampitavyābhyām kṣampitavyābhyaḥ
Ablativekṣampitavyāyāḥ kṣampitavyābhyām kṣampitavyābhyaḥ
Genitivekṣampitavyāyāḥ kṣampitavyayoḥ kṣampitavyānām
Locativekṣampitavyāyām kṣampitavyayoḥ kṣampitavyāsu

Adverb -kṣampitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria