Declension table of ?cakṣampāṇa

Deva

MasculineSingularDualPlural
Nominativecakṣampāṇaḥ cakṣampāṇau cakṣampāṇāḥ
Vocativecakṣampāṇa cakṣampāṇau cakṣampāṇāḥ
Accusativecakṣampāṇam cakṣampāṇau cakṣampāṇān
Instrumentalcakṣampāṇena cakṣampāṇābhyām cakṣampāṇaiḥ cakṣampāṇebhiḥ
Dativecakṣampāṇāya cakṣampāṇābhyām cakṣampāṇebhyaḥ
Ablativecakṣampāṇāt cakṣampāṇābhyām cakṣampāṇebhyaḥ
Genitivecakṣampāṇasya cakṣampāṇayoḥ cakṣampāṇānām
Locativecakṣampāṇe cakṣampāṇayoḥ cakṣampāṇeṣu

Compound cakṣampāṇa -

Adverb -cakṣampāṇam -cakṣampāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria