Declension table of ?kṣampyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣampyamāṇaḥ kṣampyamāṇau kṣampyamāṇāḥ
Vocativekṣampyamāṇa kṣampyamāṇau kṣampyamāṇāḥ
Accusativekṣampyamāṇam kṣampyamāṇau kṣampyamāṇān
Instrumentalkṣampyamāṇena kṣampyamāṇābhyām kṣampyamāṇaiḥ kṣampyamāṇebhiḥ
Dativekṣampyamāṇāya kṣampyamāṇābhyām kṣampyamāṇebhyaḥ
Ablativekṣampyamāṇāt kṣampyamāṇābhyām kṣampyamāṇebhyaḥ
Genitivekṣampyamāṇasya kṣampyamāṇayoḥ kṣampyamāṇānām
Locativekṣampyamāṇe kṣampyamāṇayoḥ kṣampyamāṇeṣu

Compound kṣampyamāṇa -

Adverb -kṣampyamāṇam -kṣampyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria