Declension table of ?kṣampyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣampyamāṇā kṣampyamāṇe kṣampyamāṇāḥ
Vocativekṣampyamāṇe kṣampyamāṇe kṣampyamāṇāḥ
Accusativekṣampyamāṇām kṣampyamāṇe kṣampyamāṇāḥ
Instrumentalkṣampyamāṇayā kṣampyamāṇābhyām kṣampyamāṇābhiḥ
Dativekṣampyamāṇāyai kṣampyamāṇābhyām kṣampyamāṇābhyaḥ
Ablativekṣampyamāṇāyāḥ kṣampyamāṇābhyām kṣampyamāṇābhyaḥ
Genitivekṣampyamāṇāyāḥ kṣampyamāṇayoḥ kṣampyamāṇānām
Locativekṣampyamāṇāyām kṣampyamāṇayoḥ kṣampyamāṇāsu

Adverb -kṣampyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria