Declension table of ?kṣampya

Deva

MasculineSingularDualPlural
Nominativekṣampyaḥ kṣampyau kṣampyāḥ
Vocativekṣampya kṣampyau kṣampyāḥ
Accusativekṣampyam kṣampyau kṣampyān
Instrumentalkṣampyeṇa kṣampyābhyām kṣampyaiḥ kṣampyebhiḥ
Dativekṣampyāya kṣampyābhyām kṣampyebhyaḥ
Ablativekṣampyāt kṣampyābhyām kṣampyebhyaḥ
Genitivekṣampyasya kṣampyayoḥ kṣampyāṇām
Locativekṣampye kṣampyayoḥ kṣampyeṣu

Compound kṣampya -

Adverb -kṣampyam -kṣampyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria