Declension table of ?kṣampamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣampamāṇaḥ kṣampamāṇau kṣampamāṇāḥ
Vocativekṣampamāṇa kṣampamāṇau kṣampamāṇāḥ
Accusativekṣampamāṇam kṣampamāṇau kṣampamāṇān
Instrumentalkṣampamāṇena kṣampamāṇābhyām kṣampamāṇaiḥ kṣampamāṇebhiḥ
Dativekṣampamāṇāya kṣampamāṇābhyām kṣampamāṇebhyaḥ
Ablativekṣampamāṇāt kṣampamāṇābhyām kṣampamāṇebhyaḥ
Genitivekṣampamāṇasya kṣampamāṇayoḥ kṣampamāṇānām
Locativekṣampamāṇe kṣampamāṇayoḥ kṣampamāṇeṣu

Compound kṣampamāṇa -

Adverb -kṣampamāṇam -kṣampamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria