Declension table of ?kṣampamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampamāṇaḥ | kṣampamāṇau | kṣampamāṇāḥ |
Vocative | kṣampamāṇa | kṣampamāṇau | kṣampamāṇāḥ |
Accusative | kṣampamāṇam | kṣampamāṇau | kṣampamāṇān |
Instrumental | kṣampamāṇena | kṣampamāṇābhyām | kṣampamāṇaiḥ kṣampamāṇebhiḥ |
Dative | kṣampamāṇāya | kṣampamāṇābhyām | kṣampamāṇebhyaḥ |
Ablative | kṣampamāṇāt | kṣampamāṇābhyām | kṣampamāṇebhyaḥ |
Genitive | kṣampamāṇasya | kṣampamāṇayoḥ | kṣampamāṇānām |
Locative | kṣampamāṇe | kṣampamāṇayoḥ | kṣampamāṇeṣu |