Declension table of ?kṣampiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampiṣyat | kṣampiṣyantī kṣampiṣyatī | kṣampiṣyanti |
Vocative | kṣampiṣyat | kṣampiṣyantī kṣampiṣyatī | kṣampiṣyanti |
Accusative | kṣampiṣyat | kṣampiṣyantī kṣampiṣyatī | kṣampiṣyanti |
Instrumental | kṣampiṣyatā | kṣampiṣyadbhyām | kṣampiṣyadbhiḥ |
Dative | kṣampiṣyate | kṣampiṣyadbhyām | kṣampiṣyadbhyaḥ |
Ablative | kṣampiṣyataḥ | kṣampiṣyadbhyām | kṣampiṣyadbhyaḥ |
Genitive | kṣampiṣyataḥ | kṣampiṣyatoḥ | kṣampiṣyatām |
Locative | kṣampiṣyati | kṣampiṣyatoḥ | kṣampiṣyatsu |