Declension table of ?kṣampiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣampiṣyantī kṣampiṣyantyau kṣampiṣyantyaḥ
Vocativekṣampiṣyanti kṣampiṣyantyau kṣampiṣyantyaḥ
Accusativekṣampiṣyantīm kṣampiṣyantyau kṣampiṣyantīḥ
Instrumentalkṣampiṣyantyā kṣampiṣyantībhyām kṣampiṣyantībhiḥ
Dativekṣampiṣyantyai kṣampiṣyantībhyām kṣampiṣyantībhyaḥ
Ablativekṣampiṣyantyāḥ kṣampiṣyantībhyām kṣampiṣyantībhyaḥ
Genitivekṣampiṣyantyāḥ kṣampiṣyantyoḥ kṣampiṣyantīnām
Locativekṣampiṣyantyām kṣampiṣyantyoḥ kṣampiṣyantīṣu

Compound kṣampiṣyanti - kṣampiṣyantī -

Adverb -kṣampiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria