Declension table of ?kṣampiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampiṣyantī | kṣampiṣyantyau | kṣampiṣyantyaḥ |
Vocative | kṣampiṣyanti | kṣampiṣyantyau | kṣampiṣyantyaḥ |
Accusative | kṣampiṣyantīm | kṣampiṣyantyau | kṣampiṣyantīḥ |
Instrumental | kṣampiṣyantyā | kṣampiṣyantībhyām | kṣampiṣyantībhiḥ |
Dative | kṣampiṣyantyai | kṣampiṣyantībhyām | kṣampiṣyantībhyaḥ |
Ablative | kṣampiṣyantyāḥ | kṣampiṣyantībhyām | kṣampiṣyantībhyaḥ |
Genitive | kṣampiṣyantyāḥ | kṣampiṣyantyoḥ | kṣampiṣyantīnām |
Locative | kṣampiṣyantyām | kṣampiṣyantyoḥ | kṣampiṣyantīṣu |