Declension table of ?kṣampiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣampiṣyamāṇam | kṣampiṣyamāṇe | kṣampiṣyamāṇāni |
Vocative | kṣampiṣyamāṇa | kṣampiṣyamāṇe | kṣampiṣyamāṇāni |
Accusative | kṣampiṣyamāṇam | kṣampiṣyamāṇe | kṣampiṣyamāṇāni |
Instrumental | kṣampiṣyamāṇena | kṣampiṣyamāṇābhyām | kṣampiṣyamāṇaiḥ |
Dative | kṣampiṣyamāṇāya | kṣampiṣyamāṇābhyām | kṣampiṣyamāṇebhyaḥ |
Ablative | kṣampiṣyamāṇāt | kṣampiṣyamāṇābhyām | kṣampiṣyamāṇebhyaḥ |
Genitive | kṣampiṣyamāṇasya | kṣampiṣyamāṇayoḥ | kṣampiṣyamāṇānām |
Locative | kṣampiṣyamāṇe | kṣampiṣyamāṇayoḥ | kṣampiṣyamāṇeṣu |