Declension table of ?kṣampitavatī

Deva

FeminineSingularDualPlural
Nominativekṣampitavatī kṣampitavatyau kṣampitavatyaḥ
Vocativekṣampitavati kṣampitavatyau kṣampitavatyaḥ
Accusativekṣampitavatīm kṣampitavatyau kṣampitavatīḥ
Instrumentalkṣampitavatyā kṣampitavatībhyām kṣampitavatībhiḥ
Dativekṣampitavatyai kṣampitavatībhyām kṣampitavatībhyaḥ
Ablativekṣampitavatyāḥ kṣampitavatībhyām kṣampitavatībhyaḥ
Genitivekṣampitavatyāḥ kṣampitavatyoḥ kṣampitavatīnām
Locativekṣampitavatyām kṣampitavatyoḥ kṣampitavatīṣu

Compound kṣampitavati - kṣampitavatī -

Adverb -kṣampitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria