Declension table of ?kṣampita

Deva

NeuterSingularDualPlural
Nominativekṣampitam kṣampite kṣampitāni
Vocativekṣampita kṣampite kṣampitāni
Accusativekṣampitam kṣampite kṣampitāni
Instrumentalkṣampitena kṣampitābhyām kṣampitaiḥ
Dativekṣampitāya kṣampitābhyām kṣampitebhyaḥ
Ablativekṣampitāt kṣampitābhyām kṣampitebhyaḥ
Genitivekṣampitasya kṣampitayoḥ kṣampitānām
Locativekṣampite kṣampitayoḥ kṣampiteṣu

Compound kṣampita -

Adverb -kṣampitam -kṣampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria