Conjugation tables of ?jiṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjeṣāmi jeṣāvaḥ jeṣāmaḥ
Secondjeṣasi jeṣathaḥ jeṣatha
Thirdjeṣati jeṣataḥ jeṣanti


MiddleSingularDualPlural
Firstjeṣe jeṣāvahe jeṣāmahe
Secondjeṣase jeṣethe jeṣadhve
Thirdjeṣate jeṣete jeṣante


PassiveSingularDualPlural
Firstjiṣye jiṣyāvahe jiṣyāmahe
Secondjiṣyase jiṣyethe jiṣyadhve
Thirdjiṣyate jiṣyete jiṣyante


Imperfect

ActiveSingularDualPlural
Firstajeṣam ajeṣāva ajeṣāma
Secondajeṣaḥ ajeṣatam ajeṣata
Thirdajeṣat ajeṣatām ajeṣan


MiddleSingularDualPlural
Firstajeṣe ajeṣāvahi ajeṣāmahi
Secondajeṣathāḥ ajeṣethām ajeṣadhvam
Thirdajeṣata ajeṣetām ajeṣanta


PassiveSingularDualPlural
Firstajiṣye ajiṣyāvahi ajiṣyāmahi
Secondajiṣyathāḥ ajiṣyethām ajiṣyadhvam
Thirdajiṣyata ajiṣyetām ajiṣyanta


Optative

ActiveSingularDualPlural
Firstjeṣeyam jeṣeva jeṣema
Secondjeṣeḥ jeṣetam jeṣeta
Thirdjeṣet jeṣetām jeṣeyuḥ


MiddleSingularDualPlural
Firstjeṣeya jeṣevahi jeṣemahi
Secondjeṣethāḥ jeṣeyāthām jeṣedhvam
Thirdjeṣeta jeṣeyātām jeṣeran


PassiveSingularDualPlural
Firstjiṣyeya jiṣyevahi jiṣyemahi
Secondjiṣyethāḥ jiṣyeyāthām jiṣyedhvam
Thirdjiṣyeta jiṣyeyātām jiṣyeran


Imperative

ActiveSingularDualPlural
Firstjeṣāṇi jeṣāva jeṣāma
Secondjeṣa jeṣatam jeṣata
Thirdjeṣatu jeṣatām jeṣantu


MiddleSingularDualPlural
Firstjeṣai jeṣāvahai jeṣāmahai
Secondjeṣasva jeṣethām jeṣadhvam
Thirdjeṣatām jeṣetām jeṣantām


PassiveSingularDualPlural
Firstjiṣyai jiṣyāvahai jiṣyāmahai
Secondjiṣyasva jiṣyethām jiṣyadhvam
Thirdjiṣyatām jiṣyetām jiṣyantām


Future

ActiveSingularDualPlural
Firstjeṣiṣyāmi jeṣiṣyāvaḥ jeṣiṣyāmaḥ
Secondjeṣiṣyasi jeṣiṣyathaḥ jeṣiṣyatha
Thirdjeṣiṣyati jeṣiṣyataḥ jeṣiṣyanti


MiddleSingularDualPlural
Firstjeṣiṣye jeṣiṣyāvahe jeṣiṣyāmahe
Secondjeṣiṣyase jeṣiṣyethe jeṣiṣyadhve
Thirdjeṣiṣyate jeṣiṣyete jeṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjeṣitāsmi jeṣitāsvaḥ jeṣitāsmaḥ
Secondjeṣitāsi jeṣitāsthaḥ jeṣitāstha
Thirdjeṣitā jeṣitārau jeṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijeṣa jijiṣiva jijiṣima
Secondjijeṣitha jijiṣathuḥ jijiṣa
Thirdjijeṣa jijiṣatuḥ jijiṣuḥ


MiddleSingularDualPlural
Firstjijiṣe jijiṣivahe jijiṣimahe
Secondjijiṣiṣe jijiṣāthe jijiṣidhve
Thirdjijiṣe jijiṣāte jijiṣire


Benedictive

ActiveSingularDualPlural
Firstjiṣyāsam jiṣyāsva jiṣyāsma
Secondjiṣyāḥ jiṣyāstam jiṣyāsta
Thirdjiṣyāt jiṣyāstām jiṣyāsuḥ

Participles

Past Passive Participle
jiṣṭa m. n. jiṣṭā f.

Past Active Participle
jiṣṭavat m. n. jiṣṭavatī f.

Present Active Participle
jeṣat m. n. jeṣantī f.

Present Middle Participle
jeṣamāṇa m. n. jeṣamāṇā f.

Present Passive Participle
jiṣyamāṇa m. n. jiṣyamāṇā f.

Future Active Participle
jeṣiṣyat m. n. jeṣiṣyantī f.

Future Middle Participle
jeṣiṣyamāṇa m. n. jeṣiṣyamāṇā f.

Future Passive Participle
jeṣitavya m. n. jeṣitavyā f.

Future Passive Participle
jeṣya m. n. jeṣyā f.

Future Passive Participle
jeṣaṇīya m. n. jeṣaṇīyā f.

Perfect Active Participle
jijiṣvas m. n. jijiṣuṣī f.

Perfect Middle Participle
jijiṣāṇa m. n. jijiṣāṇā f.

Indeclinable forms

Infinitive
jeṣitum

Absolutive
jiṣṭvā

Absolutive
-jiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria