Declension table of ?jeṣat

Deva

NeuterSingularDualPlural
Nominativejeṣat jeṣantī jeṣatī jeṣanti
Vocativejeṣat jeṣantī jeṣatī jeṣanti
Accusativejeṣat jeṣantī jeṣatī jeṣanti
Instrumentaljeṣatā jeṣadbhyām jeṣadbhiḥ
Dativejeṣate jeṣadbhyām jeṣadbhyaḥ
Ablativejeṣataḥ jeṣadbhyām jeṣadbhyaḥ
Genitivejeṣataḥ jeṣatoḥ jeṣatām
Locativejeṣati jeṣatoḥ jeṣatsu

Adverb -jeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria