Declension table of ?jiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejiṣyamāṇā jiṣyamāṇe jiṣyamāṇāḥ
Vocativejiṣyamāṇe jiṣyamāṇe jiṣyamāṇāḥ
Accusativejiṣyamāṇām jiṣyamāṇe jiṣyamāṇāḥ
Instrumentaljiṣyamāṇayā jiṣyamāṇābhyām jiṣyamāṇābhiḥ
Dativejiṣyamāṇāyai jiṣyamāṇābhyām jiṣyamāṇābhyaḥ
Ablativejiṣyamāṇāyāḥ jiṣyamāṇābhyām jiṣyamāṇābhyaḥ
Genitivejiṣyamāṇāyāḥ jiṣyamāṇayoḥ jiṣyamāṇānām
Locativejiṣyamāṇāyām jiṣyamāṇayoḥ jiṣyamāṇāsu

Adverb -jiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria