Declension table of ?jijiṣāṇa

Deva

NeuterSingularDualPlural
Nominativejijiṣāṇam jijiṣāṇe jijiṣāṇāni
Vocativejijiṣāṇa jijiṣāṇe jijiṣāṇāni
Accusativejijiṣāṇam jijiṣāṇe jijiṣāṇāni
Instrumentaljijiṣāṇena jijiṣāṇābhyām jijiṣāṇaiḥ
Dativejijiṣāṇāya jijiṣāṇābhyām jijiṣāṇebhyaḥ
Ablativejijiṣāṇāt jijiṣāṇābhyām jijiṣāṇebhyaḥ
Genitivejijiṣāṇasya jijiṣāṇayoḥ jijiṣāṇānām
Locativejijiṣāṇe jijiṣāṇayoḥ jijiṣāṇeṣu

Compound jijiṣāṇa -

Adverb -jijiṣāṇam -jijiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria