Declension table of ?jeṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejeṣaṇīyaḥ jeṣaṇīyau jeṣaṇīyāḥ
Vocativejeṣaṇīya jeṣaṇīyau jeṣaṇīyāḥ
Accusativejeṣaṇīyam jeṣaṇīyau jeṣaṇīyān
Instrumentaljeṣaṇīyena jeṣaṇīyābhyām jeṣaṇīyaiḥ jeṣaṇīyebhiḥ
Dativejeṣaṇīyāya jeṣaṇīyābhyām jeṣaṇīyebhyaḥ
Ablativejeṣaṇīyāt jeṣaṇīyābhyām jeṣaṇīyebhyaḥ
Genitivejeṣaṇīyasya jeṣaṇīyayoḥ jeṣaṇīyānām
Locativejeṣaṇīye jeṣaṇīyayoḥ jeṣaṇīyeṣu

Compound jeṣaṇīya -

Adverb -jeṣaṇīyam -jeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria