Declension table of ?jijiṣvas

Deva

NeuterSingularDualPlural
Nominativejijiṣvat jijiṣuṣī jijiṣvāṃsi
Vocativejijiṣvat jijiṣuṣī jijiṣvāṃsi
Accusativejijiṣvat jijiṣuṣī jijiṣvāṃsi
Instrumentaljijiṣuṣā jijiṣvadbhyām jijiṣvadbhiḥ
Dativejijiṣuṣe jijiṣvadbhyām jijiṣvadbhyaḥ
Ablativejijiṣuṣaḥ jijiṣvadbhyām jijiṣvadbhyaḥ
Genitivejijiṣuṣaḥ jijiṣuṣoḥ jijiṣuṣām
Locativejijiṣuṣi jijiṣuṣoḥ jijiṣvatsu

Compound jijiṣvat -

Adverb -jijiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria