Declension table of ?jeṣitavya

Deva

NeuterSingularDualPlural
Nominativejeṣitavyam jeṣitavye jeṣitavyāni
Vocativejeṣitavya jeṣitavye jeṣitavyāni
Accusativejeṣitavyam jeṣitavye jeṣitavyāni
Instrumentaljeṣitavyena jeṣitavyābhyām jeṣitavyaiḥ
Dativejeṣitavyāya jeṣitavyābhyām jeṣitavyebhyaḥ
Ablativejeṣitavyāt jeṣitavyābhyām jeṣitavyebhyaḥ
Genitivejeṣitavyasya jeṣitavyayoḥ jeṣitavyānām
Locativejeṣitavye jeṣitavyayoḥ jeṣitavyeṣu

Compound jeṣitavya -

Adverb -jeṣitavyam -jeṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria