Declension table of ?jiṣṭa

Deva

NeuterSingularDualPlural
Nominativejiṣṭam jiṣṭe jiṣṭāni
Vocativejiṣṭa jiṣṭe jiṣṭāni
Accusativejiṣṭam jiṣṭe jiṣṭāni
Instrumentaljiṣṭena jiṣṭābhyām jiṣṭaiḥ
Dativejiṣṭāya jiṣṭābhyām jiṣṭebhyaḥ
Ablativejiṣṭāt jiṣṭābhyām jiṣṭebhyaḥ
Genitivejiṣṭasya jiṣṭayoḥ jiṣṭānām
Locativejiṣṭe jiṣṭayoḥ jiṣṭeṣu

Compound jiṣṭa -

Adverb -jiṣṭam -jiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria