Declension table of ?jeṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejeṣiṣyamāṇam jeṣiṣyamāṇe jeṣiṣyamāṇāni
Vocativejeṣiṣyamāṇa jeṣiṣyamāṇe jeṣiṣyamāṇāni
Accusativejeṣiṣyamāṇam jeṣiṣyamāṇe jeṣiṣyamāṇāni
Instrumentaljeṣiṣyamāṇena jeṣiṣyamāṇābhyām jeṣiṣyamāṇaiḥ
Dativejeṣiṣyamāṇāya jeṣiṣyamāṇābhyām jeṣiṣyamāṇebhyaḥ
Ablativejeṣiṣyamāṇāt jeṣiṣyamāṇābhyām jeṣiṣyamāṇebhyaḥ
Genitivejeṣiṣyamāṇasya jeṣiṣyamāṇayoḥ jeṣiṣyamāṇānām
Locativejeṣiṣyamāṇe jeṣiṣyamāṇayoḥ jeṣiṣyamāṇeṣu

Compound jeṣiṣyamāṇa -

Adverb -jeṣiṣyamāṇam -jeṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria