Declension table of ?jeṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejeṣaṇīyā jeṣaṇīye jeṣaṇīyāḥ
Vocativejeṣaṇīye jeṣaṇīye jeṣaṇīyāḥ
Accusativejeṣaṇīyām jeṣaṇīye jeṣaṇīyāḥ
Instrumentaljeṣaṇīyayā jeṣaṇīyābhyām jeṣaṇīyābhiḥ
Dativejeṣaṇīyāyai jeṣaṇīyābhyām jeṣaṇīyābhyaḥ
Ablativejeṣaṇīyāyāḥ jeṣaṇīyābhyām jeṣaṇīyābhyaḥ
Genitivejeṣaṇīyāyāḥ jeṣaṇīyayoḥ jeṣaṇīyānām
Locativejeṣaṇīyāyām jeṣaṇīyayoḥ jeṣaṇīyāsu

Adverb -jeṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria