Declension table of ?jijiṣvas

Deva

MasculineSingularDualPlural
Nominativejijiṣvān jijiṣvāṃsau jijiṣvāṃsaḥ
Vocativejijiṣvan jijiṣvāṃsau jijiṣvāṃsaḥ
Accusativejijiṣvāṃsam jijiṣvāṃsau jijiṣuṣaḥ
Instrumentaljijiṣuṣā jijiṣvadbhyām jijiṣvadbhiḥ
Dativejijiṣuṣe jijiṣvadbhyām jijiṣvadbhyaḥ
Ablativejijiṣuṣaḥ jijiṣvadbhyām jijiṣvadbhyaḥ
Genitivejijiṣuṣaḥ jijiṣuṣoḥ jijiṣuṣām
Locativejijiṣuṣi jijiṣuṣoḥ jijiṣvatsu

Compound jijiṣvat -

Adverb -jijiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria