Declension table of ?jeṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejeṣaṇīyam jeṣaṇīye jeṣaṇīyāni
Vocativejeṣaṇīya jeṣaṇīye jeṣaṇīyāni
Accusativejeṣaṇīyam jeṣaṇīye jeṣaṇīyāni
Instrumentaljeṣaṇīyena jeṣaṇīyābhyām jeṣaṇīyaiḥ
Dativejeṣaṇīyāya jeṣaṇīyābhyām jeṣaṇīyebhyaḥ
Ablativejeṣaṇīyāt jeṣaṇīyābhyām jeṣaṇīyebhyaḥ
Genitivejeṣaṇīyasya jeṣaṇīyayoḥ jeṣaṇīyānām
Locativejeṣaṇīye jeṣaṇīyayoḥ jeṣaṇīyeṣu

Compound jeṣaṇīya -

Adverb -jeṣaṇīyam -jeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria