Declension table of ?jiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejiṣyamāṇaḥ jiṣyamāṇau jiṣyamāṇāḥ
Vocativejiṣyamāṇa jiṣyamāṇau jiṣyamāṇāḥ
Accusativejiṣyamāṇam jiṣyamāṇau jiṣyamāṇān
Instrumentaljiṣyamāṇena jiṣyamāṇābhyām jiṣyamāṇaiḥ jiṣyamāṇebhiḥ
Dativejiṣyamāṇāya jiṣyamāṇābhyām jiṣyamāṇebhyaḥ
Ablativejiṣyamāṇāt jiṣyamāṇābhyām jiṣyamāṇebhyaḥ
Genitivejiṣyamāṇasya jiṣyamāṇayoḥ jiṣyamāṇānām
Locativejiṣyamāṇe jiṣyamāṇayoḥ jiṣyamāṇeṣu

Compound jiṣyamāṇa -

Adverb -jiṣyamāṇam -jiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria