Declension table of ?jiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejiṣyamāṇam jiṣyamāṇe jiṣyamāṇāni
Vocativejiṣyamāṇa jiṣyamāṇe jiṣyamāṇāni
Accusativejiṣyamāṇam jiṣyamāṇe jiṣyamāṇāni
Instrumentaljiṣyamāṇena jiṣyamāṇābhyām jiṣyamāṇaiḥ
Dativejiṣyamāṇāya jiṣyamāṇābhyām jiṣyamāṇebhyaḥ
Ablativejiṣyamāṇāt jiṣyamāṇābhyām jiṣyamāṇebhyaḥ
Genitivejiṣyamāṇasya jiṣyamāṇayoḥ jiṣyamāṇānām
Locativejiṣyamāṇe jiṣyamāṇayoḥ jiṣyamāṇeṣu

Compound jiṣyamāṇa -

Adverb -jiṣyamāṇam -jiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria