Declension table of ?jeṣitavyā

Deva

FeminineSingularDualPlural
Nominativejeṣitavyā jeṣitavye jeṣitavyāḥ
Vocativejeṣitavye jeṣitavye jeṣitavyāḥ
Accusativejeṣitavyām jeṣitavye jeṣitavyāḥ
Instrumentaljeṣitavyayā jeṣitavyābhyām jeṣitavyābhiḥ
Dativejeṣitavyāyai jeṣitavyābhyām jeṣitavyābhyaḥ
Ablativejeṣitavyāyāḥ jeṣitavyābhyām jeṣitavyābhyaḥ
Genitivejeṣitavyāyāḥ jeṣitavyayoḥ jeṣitavyānām
Locativejeṣitavyāyām jeṣitavyayoḥ jeṣitavyāsu

Adverb -jeṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria