Declension table of ?jeṣya

Deva

NeuterSingularDualPlural
Nominativejeṣyam jeṣye jeṣyāṇi
Vocativejeṣya jeṣye jeṣyāṇi
Accusativejeṣyam jeṣye jeṣyāṇi
Instrumentaljeṣyeṇa jeṣyābhyām jeṣyaiḥ
Dativejeṣyāya jeṣyābhyām jeṣyebhyaḥ
Ablativejeṣyāt jeṣyābhyām jeṣyebhyaḥ
Genitivejeṣyasya jeṣyayoḥ jeṣyāṇām
Locativejeṣye jeṣyayoḥ jeṣyeṣu

Compound jeṣya -

Adverb -jeṣyam -jeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria