Declension table of ?jeṣamāṇa

Deva

MasculineSingularDualPlural
Nominativejeṣamāṇaḥ jeṣamāṇau jeṣamāṇāḥ
Vocativejeṣamāṇa jeṣamāṇau jeṣamāṇāḥ
Accusativejeṣamāṇam jeṣamāṇau jeṣamāṇān
Instrumentaljeṣamāṇena jeṣamāṇābhyām jeṣamāṇaiḥ jeṣamāṇebhiḥ
Dativejeṣamāṇāya jeṣamāṇābhyām jeṣamāṇebhyaḥ
Ablativejeṣamāṇāt jeṣamāṇābhyām jeṣamāṇebhyaḥ
Genitivejeṣamāṇasya jeṣamāṇayoḥ jeṣamāṇānām
Locativejeṣamāṇe jeṣamāṇayoḥ jeṣamāṇeṣu

Compound jeṣamāṇa -

Adverb -jeṣamāṇam -jeṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria