Declension table of ?jijiṣāṇa

Deva

MasculineSingularDualPlural
Nominativejijiṣāṇaḥ jijiṣāṇau jijiṣāṇāḥ
Vocativejijiṣāṇa jijiṣāṇau jijiṣāṇāḥ
Accusativejijiṣāṇam jijiṣāṇau jijiṣāṇān
Instrumentaljijiṣāṇena jijiṣāṇābhyām jijiṣāṇaiḥ jijiṣāṇebhiḥ
Dativejijiṣāṇāya jijiṣāṇābhyām jijiṣāṇebhyaḥ
Ablativejijiṣāṇāt jijiṣāṇābhyām jijiṣāṇebhyaḥ
Genitivejijiṣāṇasya jijiṣāṇayoḥ jijiṣāṇānām
Locativejijiṣāṇe jijiṣāṇayoḥ jijiṣāṇeṣu

Compound jijiṣāṇa -

Adverb -jijiṣāṇam -jijiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria