Declension table of ?jijiṣāṇā

Deva

FeminineSingularDualPlural
Nominativejijiṣāṇā jijiṣāṇe jijiṣāṇāḥ
Vocativejijiṣāṇe jijiṣāṇe jijiṣāṇāḥ
Accusativejijiṣāṇām jijiṣāṇe jijiṣāṇāḥ
Instrumentaljijiṣāṇayā jijiṣāṇābhyām jijiṣāṇābhiḥ
Dativejijiṣāṇāyai jijiṣāṇābhyām jijiṣāṇābhyaḥ
Ablativejijiṣāṇāyāḥ jijiṣāṇābhyām jijiṣāṇābhyaḥ
Genitivejijiṣāṇāyāḥ jijiṣāṇayoḥ jijiṣāṇānām
Locativejijiṣāṇāyām jijiṣāṇayoḥ jijiṣāṇāsu

Adverb -jijiṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria