Declension table of ?jeṣantī

Deva

FeminineSingularDualPlural
Nominativejeṣantī jeṣantyau jeṣantyaḥ
Vocativejeṣanti jeṣantyau jeṣantyaḥ
Accusativejeṣantīm jeṣantyau jeṣantīḥ
Instrumentaljeṣantyā jeṣantībhyām jeṣantībhiḥ
Dativejeṣantyai jeṣantībhyām jeṣantībhyaḥ
Ablativejeṣantyāḥ jeṣantībhyām jeṣantībhyaḥ
Genitivejeṣantyāḥ jeṣantyoḥ jeṣantīnām
Locativejeṣantyām jeṣantyoḥ jeṣantīṣu

Compound jeṣanti - jeṣantī -

Adverb -jeṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria