Declension table of ?jiṣṭavatī

Deva

FeminineSingularDualPlural
Nominativejiṣṭavatī jiṣṭavatyau jiṣṭavatyaḥ
Vocativejiṣṭavati jiṣṭavatyau jiṣṭavatyaḥ
Accusativejiṣṭavatīm jiṣṭavatyau jiṣṭavatīḥ
Instrumentaljiṣṭavatyā jiṣṭavatībhyām jiṣṭavatībhiḥ
Dativejiṣṭavatyai jiṣṭavatībhyām jiṣṭavatībhyaḥ
Ablativejiṣṭavatyāḥ jiṣṭavatībhyām jiṣṭavatībhyaḥ
Genitivejiṣṭavatyāḥ jiṣṭavatyoḥ jiṣṭavatīnām
Locativejiṣṭavatyām jiṣṭavatyoḥ jiṣṭavatīṣu

Compound jiṣṭavati - jiṣṭavatī -

Adverb -jiṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria