Conjugation tables of ?īñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstīñjāmi īñjāvaḥ īñjāmaḥ
Secondīñjasi īñjathaḥ īñjatha
Thirdīñjati īñjataḥ īñjanti


MiddleSingularDualPlural
Firstīñje īñjāvahe īñjāmahe
Secondīñjase īñjethe īñjadhve
Thirdīñjate īñjete īñjante


PassiveSingularDualPlural
Firstījye ījyāvahe ījyāmahe
Secondījyase ījyethe ījyadhve
Thirdījyate ījyete ījyante


Imperfect

ActiveSingularDualPlural
Firstaiñjam aiñjāva aiñjāma
Secondaiñjaḥ aiñjatam aiñjata
Thirdaiñjat aiñjatām aiñjan


MiddleSingularDualPlural
Firstaiñje aiñjāvahi aiñjāmahi
Secondaiñjathāḥ aiñjethām aiñjadhvam
Thirdaiñjata aiñjetām aiñjanta


PassiveSingularDualPlural
Firstaijye aijyāvahi aijyāmahi
Secondaijyathāḥ aijyethām aijyadhvam
Thirdaijyata aijyetām aijyanta


Optative

ActiveSingularDualPlural
Firstīñjeyam īñjeva īñjema
Secondīñjeḥ īñjetam īñjeta
Thirdīñjet īñjetām īñjeyuḥ


MiddleSingularDualPlural
Firstīñjeya īñjevahi īñjemahi
Secondīñjethāḥ īñjeyāthām īñjedhvam
Thirdīñjeta īñjeyātām īñjeran


PassiveSingularDualPlural
Firstījyeya ījyevahi ījyemahi
Secondījyethāḥ ījyeyāthām ījyedhvam
Thirdījyeta ījyeyātām ījyeran


Imperative

ActiveSingularDualPlural
Firstīñjāni īñjāva īñjāma
Secondīñja īñjatam īñjata
Thirdīñjatu īñjatām īñjantu


MiddleSingularDualPlural
Firstīñjai īñjāvahai īñjāmahai
Secondīñjasva īñjethām īñjadhvam
Thirdīñjatām īñjetām īñjantām


PassiveSingularDualPlural
Firstījyai ījyāvahai ījyāmahai
Secondījyasva ījyethām ījyadhvam
Thirdījyatām ījyetām ījyantām


Future

ActiveSingularDualPlural
Firstīñjiṣyāmi īñjiṣyāvaḥ īñjiṣyāmaḥ
Secondīñjiṣyasi īñjiṣyathaḥ īñjiṣyatha
Thirdīñjiṣyati īñjiṣyataḥ īñjiṣyanti


MiddleSingularDualPlural
Firstīñjiṣye īñjiṣyāvahe īñjiṣyāmahe
Secondīñjiṣyase īñjiṣyethe īñjiṣyadhve
Thirdīñjiṣyate īñjiṣyete īñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīñjitāsmi īñjitāsvaḥ īñjitāsmaḥ
Secondīñjitāsi īñjitāsthaḥ īñjitāstha
Thirdīñjitā īñjitārau īñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstīñja īñjiva īñjima
Secondīñjitha īñjathuḥ īñja
Thirdīñja īñjatuḥ īñjuḥ


MiddleSingularDualPlural
Firstīñje īñjivahe īñjimahe
Secondīñjiṣe īñjāthe īñjidhve
Thirdīñje īñjāte īñjire


Benedictive

ActiveSingularDualPlural
Firstījyāsam ījyāsva ījyāsma
Secondījyāḥ ījyāstam ījyāsta
Thirdījyāt ījyāstām ījyāsuḥ

Participles

Past Passive Participle
īñjita m. n. īñjitā f.

Past Active Participle
īñjitavat m. n. īñjitavatī f.

Present Active Participle
īñjat m. n. īñjantī f.

Present Middle Participle
īñjamāna m. n. īñjamānā f.

Present Passive Participle
ījyamāna m. n. ījyamānā f.

Future Active Participle
īñjiṣyat m. n. īñjiṣyantī f.

Future Middle Participle
īñjiṣyamāṇa m. n. īñjiṣyamāṇā f.

Future Passive Participle
īñjitavya m. n. īñjitavyā f.

Future Passive Participle
īṅgya m. n. īṅgyā f.

Future Passive Participle
īñjanīya m. n. īñjanīyā f.

Perfect Active Participle
īñjivas m. n. īñjuṣī f.

Perfect Middle Participle
īñjāna m. n. īñjānā f.

Indeclinable forms

Infinitive
īñjitum

Absolutive
īñjitvā

Absolutive
-ījya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria