Declension table of ?īñjiṣyat

Deva

MasculineSingularDualPlural
Nominativeīñjiṣyan īñjiṣyantau īñjiṣyantaḥ
Vocativeīñjiṣyan īñjiṣyantau īñjiṣyantaḥ
Accusativeīñjiṣyantam īñjiṣyantau īñjiṣyataḥ
Instrumentalīñjiṣyatā īñjiṣyadbhyām īñjiṣyadbhiḥ
Dativeīñjiṣyate īñjiṣyadbhyām īñjiṣyadbhyaḥ
Ablativeīñjiṣyataḥ īñjiṣyadbhyām īñjiṣyadbhyaḥ
Genitiveīñjiṣyataḥ īñjiṣyatoḥ īñjiṣyatām
Locativeīñjiṣyati īñjiṣyatoḥ īñjiṣyatsu

Compound īñjiṣyat -

Adverb -īñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria