Declension table of ?īñjiṣyat

Deva

NeuterSingularDualPlural
Nominativeīñjiṣyat īñjiṣyantī īñjiṣyatī īñjiṣyanti
Vocativeīñjiṣyat īñjiṣyantī īñjiṣyatī īñjiṣyanti
Accusativeīñjiṣyat īñjiṣyantī īñjiṣyatī īñjiṣyanti
Instrumentalīñjiṣyatā īñjiṣyadbhyām īñjiṣyadbhiḥ
Dativeīñjiṣyate īñjiṣyadbhyām īñjiṣyadbhyaḥ
Ablativeīñjiṣyataḥ īñjiṣyadbhyām īñjiṣyadbhyaḥ
Genitiveīñjiṣyataḥ īñjiṣyatoḥ īñjiṣyatām
Locativeīñjiṣyati īñjiṣyatoḥ īñjiṣyatsu

Adverb -īñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria