Declension table of ?īñjita

Deva

MasculineSingularDualPlural
Nominativeīñjitaḥ īñjitau īñjitāḥ
Vocativeīñjita īñjitau īñjitāḥ
Accusativeīñjitam īñjitau īñjitān
Instrumentalīñjitena īñjitābhyām īñjitaiḥ īñjitebhiḥ
Dativeīñjitāya īñjitābhyām īñjitebhyaḥ
Ablativeīñjitāt īñjitābhyām īñjitebhyaḥ
Genitiveīñjitasya īñjitayoḥ īñjitānām
Locativeīñjite īñjitayoḥ īñjiteṣu

Compound īñjita -

Adverb -īñjitam -īñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria