Declension table of ?īñjitavya

Deva

NeuterSingularDualPlural
Nominativeīñjitavyam īñjitavye īñjitavyāni
Vocativeīñjitavya īñjitavye īñjitavyāni
Accusativeīñjitavyam īñjitavye īñjitavyāni
Instrumentalīñjitavyena īñjitavyābhyām īñjitavyaiḥ
Dativeīñjitavyāya īñjitavyābhyām īñjitavyebhyaḥ
Ablativeīñjitavyāt īñjitavyābhyām īñjitavyebhyaḥ
Genitiveīñjitavyasya īñjitavyayoḥ īñjitavyānām
Locativeīñjitavye īñjitavyayoḥ īñjitavyeṣu

Compound īñjitavya -

Adverb -īñjitavyam -īñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria